| Singular | Dual | Plural |
Nominativo |
महाभागवतः
mahābhāgavataḥ
|
महाभागवतौ
mahābhāgavatau
|
महाभागवताः
mahābhāgavatāḥ
|
Vocativo |
महाभागवत
mahābhāgavata
|
महाभागवतौ
mahābhāgavatau
|
महाभागवताः
mahābhāgavatāḥ
|
Acusativo |
महाभागवतम्
mahābhāgavatam
|
महाभागवतौ
mahābhāgavatau
|
महाभागवतान्
mahābhāgavatān
|
Instrumental |
महाभागवतेन
mahābhāgavatena
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतैः
mahābhāgavataiḥ
|
Dativo |
महाभागवताय
mahābhāgavatāya
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतेभ्यः
mahābhāgavatebhyaḥ
|
Ablativo |
महाभागवतात्
mahābhāgavatāt
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतेभ्यः
mahābhāgavatebhyaḥ
|
Genitivo |
महाभागवतस्य
mahābhāgavatasya
|
महाभागवतयोः
mahābhāgavatayoḥ
|
महाभागवतानाम्
mahābhāgavatānām
|
Locativo |
महाभागवते
mahābhāgavate
|
महाभागवतयोः
mahābhāgavatayoḥ
|
महाभागवतेषु
mahābhāgavateṣu
|