Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभागवत mahābhāgavata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभागवतः mahābhāgavataḥ
महाभागवतौ mahābhāgavatau
महाभागवताः mahābhāgavatāḥ
Vocativo महाभागवत mahābhāgavata
महाभागवतौ mahābhāgavatau
महाभागवताः mahābhāgavatāḥ
Acusativo महाभागवतम् mahābhāgavatam
महाभागवतौ mahābhāgavatau
महाभागवतान् mahābhāgavatān
Instrumental महाभागवतेन mahābhāgavatena
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतैः mahābhāgavataiḥ
Dativo महाभागवताय mahābhāgavatāya
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Ablativo महाभागवतात् mahābhāgavatāt
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Genitivo महाभागवतस्य mahābhāgavatasya
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतानाम् mahābhāgavatānām
Locativo महाभागवते mahābhāgavate
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतेषु mahābhāgavateṣu