| Singular | Dual | Plural |
Nominativo |
महाभाण्डम्
mahābhāṇḍam
|
महाभाण्डे
mahābhāṇḍe
|
महाभाण्डानि
mahābhāṇḍāni
|
Vocativo |
महाभाण्ड
mahābhāṇḍa
|
महाभाण्डे
mahābhāṇḍe
|
महाभाण्डानि
mahābhāṇḍāni
|
Acusativo |
महाभाण्डम्
mahābhāṇḍam
|
महाभाण्डे
mahābhāṇḍe
|
महाभाण्डानि
mahābhāṇḍāni
|
Instrumental |
महाभाण्डेन
mahābhāṇḍena
|
महाभाण्डाभ्याम्
mahābhāṇḍābhyām
|
महाभाण्डैः
mahābhāṇḍaiḥ
|
Dativo |
महाभाण्डाय
mahābhāṇḍāya
|
महाभाण्डाभ्याम्
mahābhāṇḍābhyām
|
महाभाण्डेभ्यः
mahābhāṇḍebhyaḥ
|
Ablativo |
महाभाण्डात्
mahābhāṇḍāt
|
महाभाण्डाभ्याम्
mahābhāṇḍābhyām
|
महाभाण्डेभ्यः
mahābhāṇḍebhyaḥ
|
Genitivo |
महाभाण्डस्य
mahābhāṇḍasya
|
महाभाण्डयोः
mahābhāṇḍayoḥ
|
महाभाण्डानाम्
mahābhāṇḍānām
|
Locativo |
महाभाण्डे
mahābhāṇḍe
|
महाभाण्डयोः
mahābhāṇḍayoḥ
|
महाभाण्डेषु
mahābhāṇḍeṣu
|