| Singular | Dual | Plural |
Nominativo |
महाभारतः
mahābhārataḥ
|
महाभारतौ
mahābhāratau
|
महाभारताः
mahābhāratāḥ
|
Vocativo |
महाभारत
mahābhārata
|
महाभारतौ
mahābhāratau
|
महाभारताः
mahābhāratāḥ
|
Acusativo |
महाभारतम्
mahābhāratam
|
महाभारतौ
mahābhāratau
|
महाभारतान्
mahābhāratān
|
Instrumental |
महाभारतेन
mahābhāratena
|
महाभारताभ्याम्
mahābhāratābhyām
|
महाभारतैः
mahābhārataiḥ
|
Dativo |
महाभारताय
mahābhāratāya
|
महाभारताभ्याम्
mahābhāratābhyām
|
महाभारतेभ्यः
mahābhāratebhyaḥ
|
Ablativo |
महाभारतात्
mahābhāratāt
|
महाभारताभ्याम्
mahābhāratābhyām
|
महाभारतेभ्यः
mahābhāratebhyaḥ
|
Genitivo |
महाभारतस्य
mahābhāratasya
|
महाभारतयोः
mahābhāratayoḥ
|
महाभारतानाम्
mahābhāratānām
|
Locativo |
महाभारते
mahābhārate
|
महाभारतयोः
mahābhāratayoḥ
|
महाभारतेषु
mahābhārateṣu
|