Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभारतकूटोद्दार mahābhāratakūṭoddāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतकूटोद्दारः mahābhāratakūṭoddāraḥ
महाभारतकूटोद्दारौ mahābhāratakūṭoddārau
महाभारतकूटोद्दाराः mahābhāratakūṭoddārāḥ
Vocativo महाभारतकूटोद्दार mahābhāratakūṭoddāra
महाभारतकूटोद्दारौ mahābhāratakūṭoddārau
महाभारतकूटोद्दाराः mahābhāratakūṭoddārāḥ
Acusativo महाभारतकूटोद्दारम् mahābhāratakūṭoddāram
महाभारतकूटोद्दारौ mahābhāratakūṭoddārau
महाभारतकूटोद्दारान् mahābhāratakūṭoddārān
Instrumental महाभारतकूटोद्दारेण mahābhāratakūṭoddāreṇa
महाभारतकूटोद्दाराभ्याम् mahābhāratakūṭoddārābhyām
महाभारतकूटोद्दारैः mahābhāratakūṭoddāraiḥ
Dativo महाभारतकूटोद्दाराय mahābhāratakūṭoddārāya
महाभारतकूटोद्दाराभ्याम् mahābhāratakūṭoddārābhyām
महाभारतकूटोद्दारेभ्यः mahābhāratakūṭoddārebhyaḥ
Ablativo महाभारतकूटोद्दारात् mahābhāratakūṭoddārāt
महाभारतकूटोद्दाराभ्याम् mahābhāratakūṭoddārābhyām
महाभारतकूटोद्दारेभ्यः mahābhāratakūṭoddārebhyaḥ
Genitivo महाभारतकूटोद्दारस्य mahābhāratakūṭoddārasya
महाभारतकूटोद्दारयोः mahābhāratakūṭoddārayoḥ
महाभारतकूटोद्दाराणाम् mahābhāratakūṭoddārāṇām
Locativo महाभारतकूटोद्दारे mahābhāratakūṭoddāre
महाभारतकूटोद्दारयोः mahābhāratakūṭoddārayoḥ
महाभारतकूटोद्दारेषु mahābhāratakūṭoddāreṣu