| Singular | Dual | Plural |
Nominativo |
महाभारतमञ्जरी
mahābhāratamañjarī
|
महाभारतमञ्जर्यौ
mahābhāratamañjaryau
|
महाभारतमञ्जर्यः
mahābhāratamañjaryaḥ
|
Vocativo |
महाभारतमञ्जरि
mahābhāratamañjari
|
महाभारतमञ्जर्यौ
mahābhāratamañjaryau
|
महाभारतमञ्जर्यः
mahābhāratamañjaryaḥ
|
Acusativo |
महाभारतमञ्जरीम्
mahābhāratamañjarīm
|
महाभारतमञ्जर्यौ
mahābhāratamañjaryau
|
महाभारतमञ्जरीः
mahābhāratamañjarīḥ
|
Instrumental |
महाभारतमञ्जर्या
mahābhāratamañjaryā
|
महाभारतमञ्जरीभ्याम्
mahābhāratamañjarībhyām
|
महाभारतमञ्जरीभिः
mahābhāratamañjarībhiḥ
|
Dativo |
महाभारतमञ्जर्यै
mahābhāratamañjaryai
|
महाभारतमञ्जरीभ्याम्
mahābhāratamañjarībhyām
|
महाभारतमञ्जरीभ्यः
mahābhāratamañjarībhyaḥ
|
Ablativo |
महाभारतमञ्जर्याः
mahābhāratamañjaryāḥ
|
महाभारतमञ्जरीभ्याम्
mahābhāratamañjarībhyām
|
महाभारतमञ्जरीभ्यः
mahābhāratamañjarībhyaḥ
|
Genitivo |
महाभारतमञ्जर्याः
mahābhāratamañjaryāḥ
|
महाभारतमञ्जर्योः
mahābhāratamañjaryoḥ
|
महाभारतमञ्जरीणाम्
mahābhāratamañjarīṇām
|
Locativo |
महाभारतमञ्जर्याम्
mahābhāratamañjaryām
|
महाभारतमञ्जर्योः
mahābhāratamañjaryoḥ
|
महाभारतमञ्जरीषु
mahābhāratamañjarīṣu
|