Sanskrit tools

Sanskrit declension


Declension of महाभारतमञ्जरी mahābhāratamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभारतमञ्जरी mahābhāratamañjarī
महाभारतमञ्जर्यौ mahābhāratamañjaryau
महाभारतमञ्जर्यः mahābhāratamañjaryaḥ
Vocative महाभारतमञ्जरि mahābhāratamañjari
महाभारतमञ्जर्यौ mahābhāratamañjaryau
महाभारतमञ्जर्यः mahābhāratamañjaryaḥ
Accusative महाभारतमञ्जरीम् mahābhāratamañjarīm
महाभारतमञ्जर्यौ mahābhāratamañjaryau
महाभारतमञ्जरीः mahābhāratamañjarīḥ
Instrumental महाभारतमञ्जर्या mahābhāratamañjaryā
महाभारतमञ्जरीभ्याम् mahābhāratamañjarībhyām
महाभारतमञ्जरीभिः mahābhāratamañjarībhiḥ
Dative महाभारतमञ्जर्यै mahābhāratamañjaryai
महाभारतमञ्जरीभ्याम् mahābhāratamañjarībhyām
महाभारतमञ्जरीभ्यः mahābhāratamañjarībhyaḥ
Ablative महाभारतमञ्जर्याः mahābhāratamañjaryāḥ
महाभारतमञ्जरीभ्याम् mahābhāratamañjarībhyām
महाभारतमञ्जरीभ्यः mahābhāratamañjarībhyaḥ
Genitive महाभारतमञ्जर्याः mahābhāratamañjaryāḥ
महाभारतमञ्जर्योः mahābhāratamañjaryoḥ
महाभारतमञ्जरीणाम् mahābhāratamañjarīṇām
Locative महाभारतमञ्जर्याम् mahābhāratamañjaryām
महाभारतमञ्जर्योः mahābhāratamañjaryoḥ
महाभारतमञ्जरीषु mahābhāratamañjarīṣu