| Singular | Dual | Plural |
Nominativo |
महाभारतसारम्
mahābhāratasāram
|
महाभारतसारे
mahābhāratasāre
|
महाभारतसाराणि
mahābhāratasārāṇi
|
Vocativo |
महाभारतसार
mahābhāratasāra
|
महाभारतसारे
mahābhāratasāre
|
महाभारतसाराणि
mahābhāratasārāṇi
|
Acusativo |
महाभारतसारम्
mahābhāratasāram
|
महाभारतसारे
mahābhāratasāre
|
महाभारतसाराणि
mahābhāratasārāṇi
|
Instrumental |
महाभारतसारेण
mahābhāratasāreṇa
|
महाभारतसाराभ्याम्
mahābhāratasārābhyām
|
महाभारतसारैः
mahābhāratasāraiḥ
|
Dativo |
महाभारतसाराय
mahābhāratasārāya
|
महाभारतसाराभ्याम्
mahābhāratasārābhyām
|
महाभारतसारेभ्यः
mahābhāratasārebhyaḥ
|
Ablativo |
महाभारतसारात्
mahābhāratasārāt
|
महाभारतसाराभ्याम्
mahābhāratasārābhyām
|
महाभारतसारेभ्यः
mahābhāratasārebhyaḥ
|
Genitivo |
महाभारतसारस्य
mahābhāratasārasya
|
महाभारतसारयोः
mahābhāratasārayoḥ
|
महाभारतसाराणाम्
mahābhāratasārāṇām
|
Locativo |
महाभारतसारे
mahābhāratasāre
|
महाभारतसारयोः
mahābhāratasārayoḥ
|
महाभारतसारेषु
mahābhāratasāreṣu
|