| Singular | Dual | Plural |
Nominativo |
महाभारताध्यायानुक्रमणी
mahābhāratādhyāyānukramaṇī
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमण्यः
mahābhāratādhyāyānukramaṇyaḥ
|
Vocativo |
महाभारताध्यायानुक्रमणि
mahābhāratādhyāyānukramaṇi
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमण्यः
mahābhāratādhyāyānukramaṇyaḥ
|
Acusativo |
महाभारताध्यायानुक्रमणीम्
mahābhāratādhyāyānukramaṇīm
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमणीः
mahābhāratādhyāyānukramaṇīḥ
|
Instrumental |
महाभारताध्यायानुक्रमण्या
mahābhāratādhyāyānukramaṇyā
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभिः
mahābhāratādhyāyānukramaṇībhiḥ
|
Dativo |
महाभारताध्यायानुक्रमण्यै
mahābhāratādhyāyānukramaṇyai
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभ्यः
mahābhāratādhyāyānukramaṇībhyaḥ
|
Ablativo |
महाभारताध्यायानुक्रमण्याः
mahābhāratādhyāyānukramaṇyāḥ
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभ्यः
mahābhāratādhyāyānukramaṇībhyaḥ
|
Genitivo |
महाभारताध्यायानुक्रमण्याः
mahābhāratādhyāyānukramaṇyāḥ
|
महाभारताध्यायानुक्रमण्योः
mahābhāratādhyāyānukramaṇyoḥ
|
महाभारताध्यायानुक्रमणीनाम्
mahābhāratādhyāyānukramaṇīnām
|
Locativo |
महाभारताध्यायानुक्रमण्याम्
mahābhāratādhyāyānukramaṇyām
|
महाभारताध्यायानुक्रमण्योः
mahābhāratādhyāyānukramaṇyoḥ
|
महाभारताध्यायानुक्रमणीषु
mahābhāratādhyāyānukramaṇīṣu
|