Sanskrit tools

Sanskrit declension


Declension of महाभारताध्यायानुक्रमणी mahābhāratādhyāyānukramaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभारताध्यायानुक्रमणी mahābhāratādhyāyānukramaṇī
महाभारताध्यायानुक्रमण्यौ mahābhāratādhyāyānukramaṇyau
महाभारताध्यायानुक्रमण्यः mahābhāratādhyāyānukramaṇyaḥ
Vocative महाभारताध्यायानुक्रमणि mahābhāratādhyāyānukramaṇi
महाभारताध्यायानुक्रमण्यौ mahābhāratādhyāyānukramaṇyau
महाभारताध्यायानुक्रमण्यः mahābhāratādhyāyānukramaṇyaḥ
Accusative महाभारताध्यायानुक्रमणीम् mahābhāratādhyāyānukramaṇīm
महाभारताध्यायानुक्रमण्यौ mahābhāratādhyāyānukramaṇyau
महाभारताध्यायानुक्रमणीः mahābhāratādhyāyānukramaṇīḥ
Instrumental महाभारताध्यायानुक्रमण्या mahābhāratādhyāyānukramaṇyā
महाभारताध्यायानुक्रमणीभ्याम् mahābhāratādhyāyānukramaṇībhyām
महाभारताध्यायानुक्रमणीभिः mahābhāratādhyāyānukramaṇībhiḥ
Dative महाभारताध्यायानुक्रमण्यै mahābhāratādhyāyānukramaṇyai
महाभारताध्यायानुक्रमणीभ्याम् mahābhāratādhyāyānukramaṇībhyām
महाभारताध्यायानुक्रमणीभ्यः mahābhāratādhyāyānukramaṇībhyaḥ
Ablative महाभारताध्यायानुक्रमण्याः mahābhāratādhyāyānukramaṇyāḥ
महाभारताध्यायानुक्रमणीभ्याम् mahābhāratādhyāyānukramaṇībhyām
महाभारताध्यायानुक्रमणीभ्यः mahābhāratādhyāyānukramaṇībhyaḥ
Genitive महाभारताध्यायानुक्रमण्याः mahābhāratādhyāyānukramaṇyāḥ
महाभारताध्यायानुक्रमण्योः mahābhāratādhyāyānukramaṇyoḥ
महाभारताध्यायानुक्रमणीनाम् mahābhāratādhyāyānukramaṇīnām
Locative महाभारताध्यायानुक्रमण्याम् mahābhāratādhyāyānukramaṇyām
महाभारताध्यायानुक्रमण्योः mahābhāratādhyāyānukramaṇyoḥ
महाभारताध्यायानुक्रमणीषु mahābhāratādhyāyānukramaṇīṣu