| Singular | Dual | Plural |
Nominative |
महाभारताध्यायानुक्रमणी
mahābhāratādhyāyānukramaṇī
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमण्यः
mahābhāratādhyāyānukramaṇyaḥ
|
Vocative |
महाभारताध्यायानुक्रमणि
mahābhāratādhyāyānukramaṇi
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमण्यः
mahābhāratādhyāyānukramaṇyaḥ
|
Accusative |
महाभारताध्यायानुक्रमणीम्
mahābhāratādhyāyānukramaṇīm
|
महाभारताध्यायानुक्रमण्यौ
mahābhāratādhyāyānukramaṇyau
|
महाभारताध्यायानुक्रमणीः
mahābhāratādhyāyānukramaṇīḥ
|
Instrumental |
महाभारताध्यायानुक्रमण्या
mahābhāratādhyāyānukramaṇyā
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभिः
mahābhāratādhyāyānukramaṇībhiḥ
|
Dative |
महाभारताध्यायानुक्रमण्यै
mahābhāratādhyāyānukramaṇyai
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभ्यः
mahābhāratādhyāyānukramaṇībhyaḥ
|
Ablative |
महाभारताध्यायानुक्रमण्याः
mahābhāratādhyāyānukramaṇyāḥ
|
महाभारताध्यायानुक्रमणीभ्याम्
mahābhāratādhyāyānukramaṇībhyām
|
महाभारताध्यायानुक्रमणीभ्यः
mahābhāratādhyāyānukramaṇībhyaḥ
|
Genitive |
महाभारताध्यायानुक्रमण्याः
mahābhāratādhyāyānukramaṇyāḥ
|
महाभारताध्यायानुक्रमण्योः
mahābhāratādhyāyānukramaṇyoḥ
|
महाभारताध्यायानुक्रमणीनाम्
mahābhāratādhyāyānukramaṇīnām
|
Locative |
महाभारताध्यायानुक्रमण्याम्
mahābhāratādhyāyānukramaṇyām
|
महाभारताध्यायानुक्रमण्योः
mahābhāratādhyāyānukramaṇyoḥ
|
महाभारताध्यायानुक्रमणीषु
mahābhāratādhyāyānukramaṇīṣu
|