Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्य mahābhāṣya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यम् mahābhāṣyam
महाभाष्ये mahābhāṣye
महाभाष्याणि mahābhāṣyāṇi
Vocativo महाभाष्य mahābhāṣya
महाभाष्ये mahābhāṣye
महाभाष्याणि mahābhāṣyāṇi
Acusativo महाभाष्यम् mahābhāṣyam
महाभाष्ये mahābhāṣye
महाभाष्याणि mahābhāṣyāṇi
Instrumental महाभाष्येण mahābhāṣyeṇa
महाभाष्याभ्याम् mahābhāṣyābhyām
महाभाष्यैः mahābhāṣyaiḥ
Dativo महाभाष्याय mahābhāṣyāya
महाभाष्याभ्याम् mahābhāṣyābhyām
महाभाष्येभ्यः mahābhāṣyebhyaḥ
Ablativo महाभाष्यात् mahābhāṣyāt
महाभाष्याभ्याम् mahābhāṣyābhyām
महाभाष्येभ्यः mahābhāṣyebhyaḥ
Genitivo महाभाष्यस्य mahābhāṣyasya
महाभाष्ययोः mahābhāṣyayoḥ
महाभाष्याणाम् mahābhāṣyāṇām
Locativo महाभाष्ये mahābhāṣye
महाभाष्ययोः mahābhāṣyayoḥ
महाभाष्येषु mahābhāṣyeṣu