Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्यत्रिपदी mahābhāṣyatripadī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo महाभाष्यत्रिपदी mahābhāṣyatripadī
महाभाष्यत्रिपद्यौ mahābhāṣyatripadyau
महाभाष्यत्रिपद्यः mahābhāṣyatripadyaḥ
Vocativo महाभाष्यत्रिपदि mahābhāṣyatripadi
महाभाष्यत्रिपद्यौ mahābhāṣyatripadyau
महाभाष्यत्रिपद्यः mahābhāṣyatripadyaḥ
Acusativo महाभाष्यत्रिपदीम् mahābhāṣyatripadīm
महाभाष्यत्रिपद्यौ mahābhāṣyatripadyau
महाभाष्यत्रिपदीः mahābhāṣyatripadīḥ
Instrumental महाभाष्यत्रिपद्या mahābhāṣyatripadyā
महाभाष्यत्रिपदीभ्याम् mahābhāṣyatripadībhyām
महाभाष्यत्रिपदीभिः mahābhāṣyatripadībhiḥ
Dativo महाभाष्यत्रिपद्यै mahābhāṣyatripadyai
महाभाष्यत्रिपदीभ्याम् mahābhāṣyatripadībhyām
महाभाष्यत्रिपदीभ्यः mahābhāṣyatripadībhyaḥ
Ablativo महाभाष्यत्रिपद्याः mahābhāṣyatripadyāḥ
महाभाष्यत्रिपदीभ्याम् mahābhāṣyatripadībhyām
महाभाष्यत्रिपदीभ्यः mahābhāṣyatripadībhyaḥ
Genitivo महाभाष्यत्रिपद्याः mahābhāṣyatripadyāḥ
महाभाष्यत्रिपद्योः mahābhāṣyatripadyoḥ
महाभाष्यत्रिपदीनाम् mahābhāṣyatripadīnām
Locativo महाभाष्यत्रिपद्याम् mahābhāṣyatripadyām
महाभाष्यत्रिपद्योः mahābhāṣyatripadyoḥ
महाभाष्यत्रिपदीषु mahābhāṣyatripadīṣu