| Singular | Dual | Plural |
Nominativo |
महाभाष्यत्रिपदी
mahābhāṣyatripadī
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपद्यः
mahābhāṣyatripadyaḥ
|
Vocativo |
महाभाष्यत्रिपदि
mahābhāṣyatripadi
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपद्यः
mahābhāṣyatripadyaḥ
|
Acusativo |
महाभाष्यत्रिपदीम्
mahābhāṣyatripadīm
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपदीः
mahābhāṣyatripadīḥ
|
Instrumental |
महाभाष्यत्रिपद्या
mahābhāṣyatripadyā
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभिः
mahābhāṣyatripadībhiḥ
|
Dativo |
महाभाष्यत्रिपद्यै
mahābhāṣyatripadyai
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभ्यः
mahābhāṣyatripadībhyaḥ
|
Ablativo |
महाभाष्यत्रिपद्याः
mahābhāṣyatripadyāḥ
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभ्यः
mahābhāṣyatripadībhyaḥ
|
Genitivo |
महाभाष्यत्रिपद्याः
mahābhāṣyatripadyāḥ
|
महाभाष्यत्रिपद्योः
mahābhāṣyatripadyoḥ
|
महाभाष्यत्रिपदीनाम्
mahābhāṣyatripadīnām
|
Locativo |
महाभाष्यत्रिपद्याम्
mahābhāṣyatripadyām
|
महाभाष्यत्रिपद्योः
mahābhāṣyatripadyoḥ
|
महाभाष्यत्रिपदीषु
mahābhāṣyatripadīṣu
|