| Singular | Dual | Plural |
Nominative |
महाभाष्यत्रिपदी
mahābhāṣyatripadī
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपद्यः
mahābhāṣyatripadyaḥ
|
Vocative |
महाभाष्यत्रिपदि
mahābhāṣyatripadi
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपद्यः
mahābhāṣyatripadyaḥ
|
Accusative |
महाभाष्यत्रिपदीम्
mahābhāṣyatripadīm
|
महाभाष्यत्रिपद्यौ
mahābhāṣyatripadyau
|
महाभाष्यत्रिपदीः
mahābhāṣyatripadīḥ
|
Instrumental |
महाभाष्यत्रिपद्या
mahābhāṣyatripadyā
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभिः
mahābhāṣyatripadībhiḥ
|
Dative |
महाभाष्यत्रिपद्यै
mahābhāṣyatripadyai
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभ्यः
mahābhāṣyatripadībhyaḥ
|
Ablative |
महाभाष्यत्रिपद्याः
mahābhāṣyatripadyāḥ
|
महाभाष्यत्रिपदीभ्याम्
mahābhāṣyatripadībhyām
|
महाभाष्यत्रिपदीभ्यः
mahābhāṣyatripadībhyaḥ
|
Genitive |
महाभाष्यत्रिपद्याः
mahābhāṣyatripadyāḥ
|
महाभाष्यत्रिपद्योः
mahābhāṣyatripadyoḥ
|
महाभाष्यत्रिपदीनाम्
mahābhāṣyatripadīnām
|
Locative |
महाभाष्यत्रिपद्याम्
mahābhāṣyatripadyām
|
महाभाष्यत्रिपद्योः
mahābhāṣyatripadyoḥ
|
महाभाष्यत्रिपदीषु
mahābhāṣyatripadīṣu
|