| Singular | Dual | Plural |
Nominativo |
महाभाष्यवार्त्तिकम्
mahābhāṣyavārttikam
|
महाभाष्यवार्त्तिके
mahābhāṣyavārttike
|
महाभाष्यवार्त्तिकानि
mahābhāṣyavārttikāni
|
Vocativo |
महाभाष्यवार्त्तिक
mahābhāṣyavārttika
|
महाभाष्यवार्त्तिके
mahābhāṣyavārttike
|
महाभाष्यवार्त्तिकानि
mahābhāṣyavārttikāni
|
Acusativo |
महाभाष्यवार्त्तिकम्
mahābhāṣyavārttikam
|
महाभाष्यवार्त्तिके
mahābhāṣyavārttike
|
महाभाष्यवार्त्तिकानि
mahābhāṣyavārttikāni
|
Instrumental |
महाभाष्यवार्त्तिकेन
mahābhāṣyavārttikena
|
महाभाष्यवार्त्तिकाभ्याम्
mahābhāṣyavārttikābhyām
|
महाभाष्यवार्त्तिकैः
mahābhāṣyavārttikaiḥ
|
Dativo |
महाभाष्यवार्त्तिकाय
mahābhāṣyavārttikāya
|
महाभाष्यवार्त्तिकाभ्याम्
mahābhāṣyavārttikābhyām
|
महाभाष्यवार्त्तिकेभ्यः
mahābhāṣyavārttikebhyaḥ
|
Ablativo |
महाभाष्यवार्त्तिकात्
mahābhāṣyavārttikāt
|
महाभाष्यवार्त्तिकाभ्याम्
mahābhāṣyavārttikābhyām
|
महाभाष्यवार्त्तिकेभ्यः
mahābhāṣyavārttikebhyaḥ
|
Genitivo |
महाभाष्यवार्त्तिकस्य
mahābhāṣyavārttikasya
|
महाभाष्यवार्त्तिकयोः
mahābhāṣyavārttikayoḥ
|
महाभाष्यवार्त्तिकानाम्
mahābhāṣyavārttikānām
|
Locativo |
महाभाष्यवार्त्तिके
mahābhāṣyavārttike
|
महाभाष्यवार्त्तिकयोः
mahābhāṣyavārttikayoḥ
|
महाभाष्यवार्त्तिकेषु
mahābhāṣyavārttikeṣu
|