| Singular | Dual | Plural |
Nominativo |
महाभास्करटीका
mahābhāskaraṭīkā
|
महाभास्करटीके
mahābhāskaraṭīke
|
महाभास्करटीकाः
mahābhāskaraṭīkāḥ
|
Vocativo |
महाभास्करटीके
mahābhāskaraṭīke
|
महाभास्करटीके
mahābhāskaraṭīke
|
महाभास्करटीकाः
mahābhāskaraṭīkāḥ
|
Acusativo |
महाभास्करटीकाम्
mahābhāskaraṭīkām
|
महाभास्करटीके
mahābhāskaraṭīke
|
महाभास्करटीकाः
mahābhāskaraṭīkāḥ
|
Instrumental |
महाभास्करटीकया
mahābhāskaraṭīkayā
|
महाभास्करटीकाभ्याम्
mahābhāskaraṭīkābhyām
|
महाभास्करटीकाभिः
mahābhāskaraṭīkābhiḥ
|
Dativo |
महाभास्करटीकायै
mahābhāskaraṭīkāyai
|
महाभास्करटीकाभ्याम्
mahābhāskaraṭīkābhyām
|
महाभास्करटीकाभ्यः
mahābhāskaraṭīkābhyaḥ
|
Ablativo |
महाभास्करटीकायाः
mahābhāskaraṭīkāyāḥ
|
महाभास्करटीकाभ्याम्
mahābhāskaraṭīkābhyām
|
महाभास्करटीकाभ्यः
mahābhāskaraṭīkābhyaḥ
|
Genitivo |
महाभास्करटीकायाः
mahābhāskaraṭīkāyāḥ
|
महाभास्करटीकयोः
mahābhāskaraṭīkayoḥ
|
महाभास्करटीकानाम्
mahābhāskaraṭīkānām
|
Locativo |
महाभास्करटीकायाम्
mahābhāskaraṭīkāyām
|
महाभास्करटीकयोः
mahābhāskaraṭīkayoḥ
|
महाभास्करटीकासु
mahābhāskaraṭīkāsu
|