| Singular | Dual | Plural |
Nominativo |
महाभीतम्
mahābhītam
|
महाभीते
mahābhīte
|
महाभीतानि
mahābhītāni
|
Vocativo |
महाभीत
mahābhīta
|
महाभीते
mahābhīte
|
महाभीतानि
mahābhītāni
|
Acusativo |
महाभीतम्
mahābhītam
|
महाभीते
mahābhīte
|
महाभीतानि
mahābhītāni
|
Instrumental |
महाभीतेन
mahābhītena
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतैः
mahābhītaiḥ
|
Dativo |
महाभीताय
mahābhītāya
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतेभ्यः
mahābhītebhyaḥ
|
Ablativo |
महाभीतात्
mahābhītāt
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतेभ्यः
mahābhītebhyaḥ
|
Genitivo |
महाभीतस्य
mahābhītasya
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतानाम्
mahābhītānām
|
Locativo |
महाभीते
mahābhīte
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतेषु
mahābhīteṣu
|