| Singular | Dual | Plural |
Nominativo |
महाभीता
mahābhītā
|
महाभीते
mahābhīte
|
महाभीताः
mahābhītāḥ
|
Vocativo |
महाभीते
mahābhīte
|
महाभीते
mahābhīte
|
महाभीताः
mahābhītāḥ
|
Acusativo |
महाभीताम्
mahābhītām
|
महाभीते
mahābhīte
|
महाभीताः
mahābhītāḥ
|
Instrumental |
महाभीतया
mahābhītayā
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीताभिः
mahābhītābhiḥ
|
Dativo |
महाभीतायै
mahābhītāyai
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीताभ्यः
mahābhītābhyaḥ
|
Ablativo |
महाभीतायाः
mahābhītāyāḥ
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीताभ्यः
mahābhītābhyaḥ
|
Genitivo |
महाभीतायाः
mahābhītāyāḥ
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतानाम्
mahābhītānām
|
Locativo |
महाभीतायाम्
mahābhītāyām
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतासु
mahābhītāsu
|