| Singular | Dual | Plural |
Nominativo |
महाभीरुः
mahābhīruḥ
|
महाभीरू
mahābhīrū
|
महाभीरवः
mahābhīravaḥ
|
Vocativo |
महाभीरो
mahābhīro
|
महाभीरू
mahābhīrū
|
महाभीरवः
mahābhīravaḥ
|
Acusativo |
महाभीरुम्
mahābhīrum
|
महाभीरू
mahābhīrū
|
महाभीरून्
mahābhīrūn
|
Instrumental |
महाभीरुणा
mahābhīruṇā
|
महाभीरुभ्याम्
mahābhīrubhyām
|
महाभीरुभिः
mahābhīrubhiḥ
|
Dativo |
महाभीरवे
mahābhīrave
|
महाभीरुभ्याम्
mahābhīrubhyām
|
महाभीरुभ्यः
mahābhīrubhyaḥ
|
Ablativo |
महाभीरोः
mahābhīroḥ
|
महाभीरुभ्याम्
mahābhīrubhyām
|
महाभीरुभ्यः
mahābhīrubhyaḥ
|
Genitivo |
महाभीरोः
mahābhīroḥ
|
महाभीर्वोः
mahābhīrvoḥ
|
महाभीरूणाम्
mahābhīrūṇām
|
Locativo |
महाभीरौ
mahābhīrau
|
महाभीर्वोः
mahābhīrvoḥ
|
महाभीरुषु
mahābhīruṣu
|