Singular | Dual | Plural | |
Nominativo |
महाभीशुः
mahābhīśuḥ |
महाभीशू
mahābhīśū |
महाभीशवः
mahābhīśavaḥ |
Vocativo |
महाभीशो
mahābhīśo |
महाभीशू
mahābhīśū |
महाभीशवः
mahābhīśavaḥ |
Acusativo |
महाभीशुम्
mahābhīśum |
महाभीशू
mahābhīśū |
महाभीशूः
mahābhīśūḥ |
Instrumental |
महाभीश्वा
mahābhīśvā |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभिः
mahābhīśubhiḥ |
Dativo |
महाभीशवे
mahābhīśave महाभीश्वै mahābhīśvai |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Ablativo |
महाभीशोः
mahābhīśoḥ महाभीश्वाः mahābhīśvāḥ |
महाभीशुभ्याम्
mahābhīśubhyām |
महाभीशुभ्यः
mahābhīśubhyaḥ |
Genitivo |
महाभीशोः
mahābhīśoḥ महाभीश्वाः mahābhīśvāḥ |
महाभीश्वोः
mahābhīśvoḥ |
महाभीशूनाम्
mahābhīśūnām |
Locativo |
महाभीशौ
mahābhīśau महाभीश्वाम् mahābhīśvām |
महाभीश्वोः
mahābhīśvoḥ |
महाभीशुषु
mahābhīśuṣu |