| Singular | Dual | Plural |
Nominativo |
महाभुजा
mahābhujā
|
महाभुजे
mahābhuje
|
महाभुजाः
mahābhujāḥ
|
Vocativo |
महाभुजे
mahābhuje
|
महाभुजे
mahābhuje
|
महाभुजाः
mahābhujāḥ
|
Acusativo |
महाभुजाम्
mahābhujām
|
महाभुजे
mahābhuje
|
महाभुजाः
mahābhujāḥ
|
Instrumental |
महाभुजया
mahābhujayā
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजाभिः
mahābhujābhiḥ
|
Dativo |
महाभुजायै
mahābhujāyai
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजाभ्यः
mahābhujābhyaḥ
|
Ablativo |
महाभुजायाः
mahābhujāyāḥ
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजाभ्यः
mahābhujābhyaḥ
|
Genitivo |
महाभुजायाः
mahābhujāyāḥ
|
महाभुजयोः
mahābhujayoḥ
|
महाभुजानाम्
mahābhujānām
|
Locativo |
महाभुजायाम्
mahābhujāyām
|
महाभुजयोः
mahābhujayoḥ
|
महाभुजासु
mahābhujāsu
|