| Singular | Dual | Plural |
Nominativo |
महाभूतघटः
mahābhūtaghaṭaḥ
|
महाभूतघटौ
mahābhūtaghaṭau
|
महाभूतघटाः
mahābhūtaghaṭāḥ
|
Vocativo |
महाभूतघट
mahābhūtaghaṭa
|
महाभूतघटौ
mahābhūtaghaṭau
|
महाभूतघटाः
mahābhūtaghaṭāḥ
|
Acusativo |
महाभूतघटम्
mahābhūtaghaṭam
|
महाभूतघटौ
mahābhūtaghaṭau
|
महाभूतघटान्
mahābhūtaghaṭān
|
Instrumental |
महाभूतघटेन
mahābhūtaghaṭena
|
महाभूतघटाभ्याम्
mahābhūtaghaṭābhyām
|
महाभूतघटैः
mahābhūtaghaṭaiḥ
|
Dativo |
महाभूतघटाय
mahābhūtaghaṭāya
|
महाभूतघटाभ्याम्
mahābhūtaghaṭābhyām
|
महाभूतघटेभ्यः
mahābhūtaghaṭebhyaḥ
|
Ablativo |
महाभूतघटात्
mahābhūtaghaṭāt
|
महाभूतघटाभ्याम्
mahābhūtaghaṭābhyām
|
महाभूतघटेभ्यः
mahābhūtaghaṭebhyaḥ
|
Genitivo |
महाभूतघटस्य
mahābhūtaghaṭasya
|
महाभूतघटयोः
mahābhūtaghaṭayoḥ
|
महाभूतघटानाम्
mahābhūtaghaṭānām
|
Locativo |
महाभूतघटे
mahābhūtaghaṭe
|
महाभूतघटयोः
mahābhūtaghaṭayoḥ
|
महाभूतघटेषु
mahābhūtaghaṭeṣu
|