| Singular | Dual | Plural |
Nominativo |
महाभूटदानम्
mahābhūṭadānam
|
महाभूटदाने
mahābhūṭadāne
|
महाभूटदानानि
mahābhūṭadānāni
|
Vocativo |
महाभूटदान
mahābhūṭadāna
|
महाभूटदाने
mahābhūṭadāne
|
महाभूटदानानि
mahābhūṭadānāni
|
Acusativo |
महाभूटदानम्
mahābhūṭadānam
|
महाभूटदाने
mahābhūṭadāne
|
महाभूटदानानि
mahābhūṭadānāni
|
Instrumental |
महाभूटदानेन
mahābhūṭadānena
|
महाभूटदानाभ्याम्
mahābhūṭadānābhyām
|
महाभूटदानैः
mahābhūṭadānaiḥ
|
Dativo |
महाभूटदानाय
mahābhūṭadānāya
|
महाभूटदानाभ्याम्
mahābhūṭadānābhyām
|
महाभूटदानेभ्यः
mahābhūṭadānebhyaḥ
|
Ablativo |
महाभूटदानात्
mahābhūṭadānāt
|
महाभूटदानाभ्याम्
mahābhūṭadānābhyām
|
महाभूटदानेभ्यः
mahābhūṭadānebhyaḥ
|
Genitivo |
महाभूटदानस्य
mahābhūṭadānasya
|
महाभूटदानयोः
mahābhūṭadānayoḥ
|
महाभूटदानानाम्
mahābhūṭadānānām
|
Locativo |
महाभूटदाने
mahābhūṭadāne
|
महाभूटदानयोः
mahābhūṭadānayoḥ
|
महाभूटदानेषु
mahābhūṭadāneṣu
|