| Singular | Dual | Plural |
Nominativo |
महाभृङ्गः
mahābhṛṅgaḥ
|
महाभृङ्गौ
mahābhṛṅgau
|
महाभृङ्गाः
mahābhṛṅgāḥ
|
Vocativo |
महाभृङ्ग
mahābhṛṅga
|
महाभृङ्गौ
mahābhṛṅgau
|
महाभृङ्गाः
mahābhṛṅgāḥ
|
Acusativo |
महाभृङ्गम्
mahābhṛṅgam
|
महाभृङ्गौ
mahābhṛṅgau
|
महाभृङ्गान्
mahābhṛṅgān
|
Instrumental |
महाभृङ्गेण
mahābhṛṅgeṇa
|
महाभृङ्गाभ्याम्
mahābhṛṅgābhyām
|
महाभृङ्गैः
mahābhṛṅgaiḥ
|
Dativo |
महाभृङ्गाय
mahābhṛṅgāya
|
महाभृङ्गाभ्याम्
mahābhṛṅgābhyām
|
महाभृङ्गेभ्यः
mahābhṛṅgebhyaḥ
|
Ablativo |
महाभृङ्गात्
mahābhṛṅgāt
|
महाभृङ्गाभ्याम्
mahābhṛṅgābhyām
|
महाभृङ्गेभ्यः
mahābhṛṅgebhyaḥ
|
Genitivo |
महाभृङ्गस्य
mahābhṛṅgasya
|
महाभृङ्गयोः
mahābhṛṅgayoḥ
|
महाभृङ्गाणाम्
mahābhṛṅgāṇām
|
Locativo |
महाभृङ्गे
mahābhṛṅge
|
महाभृङ्गयोः
mahābhṛṅgayoḥ
|
महाभृङ्गेषु
mahābhṛṅgeṣu
|