| Singular | Dual | Plural |
Nominativo |
महाभैरवतन्त्रम्
mahābhairavatantram
|
महाभैरवतन्त्रे
mahābhairavatantre
|
महाभैरवतन्त्राणि
mahābhairavatantrāṇi
|
Vocativo |
महाभैरवतन्त्र
mahābhairavatantra
|
महाभैरवतन्त्रे
mahābhairavatantre
|
महाभैरवतन्त्राणि
mahābhairavatantrāṇi
|
Acusativo |
महाभैरवतन्त्रम्
mahābhairavatantram
|
महाभैरवतन्त्रे
mahābhairavatantre
|
महाभैरवतन्त्राणि
mahābhairavatantrāṇi
|
Instrumental |
महाभैरवतन्त्रेण
mahābhairavatantreṇa
|
महाभैरवतन्त्राभ्याम्
mahābhairavatantrābhyām
|
महाभैरवतन्त्रैः
mahābhairavatantraiḥ
|
Dativo |
महाभैरवतन्त्राय
mahābhairavatantrāya
|
महाभैरवतन्त्राभ्याम्
mahābhairavatantrābhyām
|
महाभैरवतन्त्रेभ्यः
mahābhairavatantrebhyaḥ
|
Ablativo |
महाभैरवतन्त्रात्
mahābhairavatantrāt
|
महाभैरवतन्त्राभ्याम्
mahābhairavatantrābhyām
|
महाभैरवतन्त्रेभ्यः
mahābhairavatantrebhyaḥ
|
Genitivo |
महाभैरवतन्त्रस्य
mahābhairavatantrasya
|
महाभैरवतन्त्रयोः
mahābhairavatantrayoḥ
|
महाभैरवतन्त्राणाम्
mahābhairavatantrāṇām
|
Locativo |
महाभैरवतन्त्रे
mahābhairavatantre
|
महाभैरवतन्त्रयोः
mahābhairavatantrayoḥ
|
महाभैरवतन्त्रेषु
mahābhairavatantreṣu
|