| Singular | Dual | Plural |
Nominativo |
महाभोजः
mahābhojaḥ
|
महाभोजौ
mahābhojau
|
महाभोजाः
mahābhojāḥ
|
Vocativo |
महाभोज
mahābhoja
|
महाभोजौ
mahābhojau
|
महाभोजाः
mahābhojāḥ
|
Acusativo |
महाभोजम्
mahābhojam
|
महाभोजौ
mahābhojau
|
महाभोजान्
mahābhojān
|
Instrumental |
महाभोजेन
mahābhojena
|
महाभोजाभ्याम्
mahābhojābhyām
|
महाभोजैः
mahābhojaiḥ
|
Dativo |
महाभोजाय
mahābhojāya
|
महाभोजाभ्याम्
mahābhojābhyām
|
महाभोजेभ्यः
mahābhojebhyaḥ
|
Ablativo |
महाभोजात्
mahābhojāt
|
महाभोजाभ्याम्
mahābhojābhyām
|
महाभोजेभ्यः
mahābhojebhyaḥ
|
Genitivo |
महाभोजस्य
mahābhojasya
|
महाभोजयोः
mahābhojayoḥ
|
महाभोजानाम्
mahābhojānām
|
Locativo |
महाभोजे
mahābhoje
|
महाभोजयोः
mahābhojayoḥ
|
महाभोजेषु
mahābhojeṣu
|