| Singular | Dual | Plural |
Nominativo |
महामञ्जूषकः
mahāmañjūṣakaḥ
|
महामञ्जूषकौ
mahāmañjūṣakau
|
महामञ्जूषकाः
mahāmañjūṣakāḥ
|
Vocativo |
महामञ्जूषक
mahāmañjūṣaka
|
महामञ्जूषकौ
mahāmañjūṣakau
|
महामञ्जूषकाः
mahāmañjūṣakāḥ
|
Acusativo |
महामञ्जूषकम्
mahāmañjūṣakam
|
महामञ्जूषकौ
mahāmañjūṣakau
|
महामञ्जूषकान्
mahāmañjūṣakān
|
Instrumental |
महामञ्जूषकेण
mahāmañjūṣakeṇa
|
महामञ्जूषकाभ्याम्
mahāmañjūṣakābhyām
|
महामञ्जूषकैः
mahāmañjūṣakaiḥ
|
Dativo |
महामञ्जूषकाय
mahāmañjūṣakāya
|
महामञ्जूषकाभ्याम्
mahāmañjūṣakābhyām
|
महामञ्जूषकेभ्यः
mahāmañjūṣakebhyaḥ
|
Ablativo |
महामञ्जूषकात्
mahāmañjūṣakāt
|
महामञ्जूषकाभ्याम्
mahāmañjūṣakābhyām
|
महामञ्जूषकेभ्यः
mahāmañjūṣakebhyaḥ
|
Genitivo |
महामञ्जूषकस्य
mahāmañjūṣakasya
|
महामञ्जूषकयोः
mahāmañjūṣakayoḥ
|
महामञ्जूषकाणाम्
mahāmañjūṣakāṇām
|
Locativo |
महामञ्जूषके
mahāmañjūṣake
|
महामञ्जूषकयोः
mahāmañjūṣakayoḥ
|
महामञ्जूषकेषु
mahāmañjūṣakeṣu
|