Herramientas de sánscrito

Declinación del sánscrito


Declinación de महामञ्जूषक mahāmañjūṣaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महामञ्जूषकः mahāmañjūṣakaḥ
महामञ्जूषकौ mahāmañjūṣakau
महामञ्जूषकाः mahāmañjūṣakāḥ
Vocativo महामञ्जूषक mahāmañjūṣaka
महामञ्जूषकौ mahāmañjūṣakau
महामञ्जूषकाः mahāmañjūṣakāḥ
Acusativo महामञ्जूषकम् mahāmañjūṣakam
महामञ्जूषकौ mahāmañjūṣakau
महामञ्जूषकान् mahāmañjūṣakān
Instrumental महामञ्जूषकेण mahāmañjūṣakeṇa
महामञ्जूषकाभ्याम् mahāmañjūṣakābhyām
महामञ्जूषकैः mahāmañjūṣakaiḥ
Dativo महामञ्जूषकाय mahāmañjūṣakāya
महामञ्जूषकाभ्याम् mahāmañjūṣakābhyām
महामञ्जूषकेभ्यः mahāmañjūṣakebhyaḥ
Ablativo महामञ्जूषकात् mahāmañjūṣakāt
महामञ्जूषकाभ्याम् mahāmañjūṣakābhyām
महामञ्जूषकेभ्यः mahāmañjūṣakebhyaḥ
Genitivo महामञ्जूषकस्य mahāmañjūṣakasya
महामञ्जूषकयोः mahāmañjūṣakayoḥ
महामञ्जूषकाणाम् mahāmañjūṣakāṇām
Locativo महामञ्जूषके mahāmañjūṣake
महामञ्जूषकयोः mahāmañjūṣakayoḥ
महामञ्जूषकेषु mahāmañjūṣakeṣu