Singular | Dual | Plural | |
Nominativo |
महामणिः
mahāmaṇiḥ |
महामणी
mahāmaṇī |
महामणयः
mahāmaṇayaḥ |
Vocativo |
महामणे
mahāmaṇe |
महामणी
mahāmaṇī |
महामणयः
mahāmaṇayaḥ |
Acusativo |
महामणिम्
mahāmaṇim |
महामणी
mahāmaṇī |
महामणीन्
mahāmaṇīn |
Instrumental |
महामणिना
mahāmaṇinā |
महामणिभ्याम्
mahāmaṇibhyām |
महामणिभिः
mahāmaṇibhiḥ |
Dativo |
महामणये
mahāmaṇaye |
महामणिभ्याम्
mahāmaṇibhyām |
महामणिभ्यः
mahāmaṇibhyaḥ |
Ablativo |
महामणेः
mahāmaṇeḥ |
महामणिभ्याम्
mahāmaṇibhyām |
महामणिभ्यः
mahāmaṇibhyaḥ |
Genitivo |
महामणेः
mahāmaṇeḥ |
महामण्योः
mahāmaṇyoḥ |
महामणीनाम्
mahāmaṇīnām |
Locativo |
महामणौ
mahāmaṇau |
महामण्योः
mahāmaṇyoḥ |
महामणिषु
mahāmaṇiṣu |