| Singular | Dual | Plural |
Nominativo |
महामरकतः
mahāmarakataḥ
|
महामरकतौ
mahāmarakatau
|
महामरकताः
mahāmarakatāḥ
|
Vocativo |
महामरकत
mahāmarakata
|
महामरकतौ
mahāmarakatau
|
महामरकताः
mahāmarakatāḥ
|
Acusativo |
महामरकतम्
mahāmarakatam
|
महामरकतौ
mahāmarakatau
|
महामरकतान्
mahāmarakatān
|
Instrumental |
महामरकतेन
mahāmarakatena
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतैः
mahāmarakataiḥ
|
Dativo |
महामरकताय
mahāmarakatāya
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतेभ्यः
mahāmarakatebhyaḥ
|
Ablativo |
महामरकतात्
mahāmarakatāt
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकतेभ्यः
mahāmarakatebhyaḥ
|
Genitivo |
महामरकतस्य
mahāmarakatasya
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतानाम्
mahāmarakatānām
|
Locativo |
महामरकते
mahāmarakate
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतेषु
mahāmarakateṣu
|