| Singular | Dual | Plural |
Nominativo |
महामरकता
mahāmarakatā
|
महामरकते
mahāmarakate
|
महामरकताः
mahāmarakatāḥ
|
Vocativo |
महामरकते
mahāmarakate
|
महामरकते
mahāmarakate
|
महामरकताः
mahāmarakatāḥ
|
Acusativo |
महामरकताम्
mahāmarakatām
|
महामरकते
mahāmarakate
|
महामरकताः
mahāmarakatāḥ
|
Instrumental |
महामरकतया
mahāmarakatayā
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकताभिः
mahāmarakatābhiḥ
|
Dativo |
महामरकतायै
mahāmarakatāyai
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकताभ्यः
mahāmarakatābhyaḥ
|
Ablativo |
महामरकतायाः
mahāmarakatāyāḥ
|
महामरकताभ्याम्
mahāmarakatābhyām
|
महामरकताभ्यः
mahāmarakatābhyaḥ
|
Genitivo |
महामरकतायाः
mahāmarakatāyāḥ
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतानाम्
mahāmarakatānām
|
Locativo |
महामरकतायाम्
mahāmarakatāyām
|
महामरकतयोः
mahāmarakatayoḥ
|
महामरकतासु
mahāmarakatāsu
|