| Singular | Dual | Plural |
Nominativo |
महामहोपाध्यायः
mahāmahopādhyāyaḥ
|
महामहोपाध्यायौ
mahāmahopādhyāyau
|
महामहोपाध्यायाः
mahāmahopādhyāyāḥ
|
Vocativo |
महामहोपाध्याय
mahāmahopādhyāya
|
महामहोपाध्यायौ
mahāmahopādhyāyau
|
महामहोपाध्यायाः
mahāmahopādhyāyāḥ
|
Acusativo |
महामहोपाध्यायम्
mahāmahopādhyāyam
|
महामहोपाध्यायौ
mahāmahopādhyāyau
|
महामहोपाध्यायान्
mahāmahopādhyāyān
|
Instrumental |
महामहोपाध्यायेन
mahāmahopādhyāyena
|
महामहोपाध्यायाभ्याम्
mahāmahopādhyāyābhyām
|
महामहोपाध्यायैः
mahāmahopādhyāyaiḥ
|
Dativo |
महामहोपाध्यायाय
mahāmahopādhyāyāya
|
महामहोपाध्यायाभ्याम्
mahāmahopādhyāyābhyām
|
महामहोपाध्यायेभ्यः
mahāmahopādhyāyebhyaḥ
|
Ablativo |
महामहोपाध्यायात्
mahāmahopādhyāyāt
|
महामहोपाध्यायाभ्याम्
mahāmahopādhyāyābhyām
|
महामहोपाध्यायेभ्यः
mahāmahopādhyāyebhyaḥ
|
Genitivo |
महामहोपाध्यायस्य
mahāmahopādhyāyasya
|
महामहोपाध्याययोः
mahāmahopādhyāyayoḥ
|
महामहोपाध्यायानाम्
mahāmahopādhyāyānām
|
Locativo |
महामहोपाध्याये
mahāmahopādhyāye
|
महामहोपाध्याययोः
mahāmahopādhyāyayoḥ
|
महामहोपाध्यायेषु
mahāmahopādhyāyeṣu
|