| Singular | Dual | Plural |
Nominativo |
महामांसविक्रयः
mahāmāṁsavikrayaḥ
|
महामांसविक्रयौ
mahāmāṁsavikrayau
|
महामांसविक्रयाः
mahāmāṁsavikrayāḥ
|
Vocativo |
महामांसविक्रय
mahāmāṁsavikraya
|
महामांसविक्रयौ
mahāmāṁsavikrayau
|
महामांसविक्रयाः
mahāmāṁsavikrayāḥ
|
Acusativo |
महामांसविक्रयम्
mahāmāṁsavikrayam
|
महामांसविक्रयौ
mahāmāṁsavikrayau
|
महामांसविक्रयान्
mahāmāṁsavikrayān
|
Instrumental |
महामांसविक्रयेण
mahāmāṁsavikrayeṇa
|
महामांसविक्रयाभ्याम्
mahāmāṁsavikrayābhyām
|
महामांसविक्रयैः
mahāmāṁsavikrayaiḥ
|
Dativo |
महामांसविक्रयाय
mahāmāṁsavikrayāya
|
महामांसविक्रयाभ्याम्
mahāmāṁsavikrayābhyām
|
महामांसविक्रयेभ्यः
mahāmāṁsavikrayebhyaḥ
|
Ablativo |
महामांसविक्रयात्
mahāmāṁsavikrayāt
|
महामांसविक्रयाभ्याम्
mahāmāṁsavikrayābhyām
|
महामांसविक्रयेभ्यः
mahāmāṁsavikrayebhyaḥ
|
Genitivo |
महामांसविक्रयस्य
mahāmāṁsavikrayasya
|
महामांसविक्रययोः
mahāmāṁsavikrayayoḥ
|
महामांसविक्रयाणाम्
mahāmāṁsavikrayāṇām
|
Locativo |
महामांसविक्रये
mahāmāṁsavikraye
|
महामांसविक्रययोः
mahāmāṁsavikrayayoḥ
|
महामांसविक्रयेषु
mahāmāṁsavikrayeṣu
|