| Singular | Dual | Plural |
Nominativo |
महास्थली
mahāsthalī
|
महास्थल्यौ
mahāsthalyau
|
महास्थल्यः
mahāsthalyaḥ
|
Vocativo |
महास्थलि
mahāsthali
|
महास्थल्यौ
mahāsthalyau
|
महास्थल्यः
mahāsthalyaḥ
|
Acusativo |
महास्थलीम्
mahāsthalīm
|
महास्थल्यौ
mahāsthalyau
|
महास्थलीः
mahāsthalīḥ
|
Instrumental |
महास्थल्या
mahāsthalyā
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभिः
mahāsthalībhiḥ
|
Dativo |
महास्थल्यै
mahāsthalyai
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभ्यः
mahāsthalībhyaḥ
|
Ablativo |
महास्थल्याः
mahāsthalyāḥ
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभ्यः
mahāsthalībhyaḥ
|
Genitivo |
महास्थल्याः
mahāsthalyāḥ
|
महास्थल्योः
mahāsthalyoḥ
|
महास्थलीनाम्
mahāsthalīnām
|
Locativo |
महास्थल्याम्
mahāsthalyām
|
महास्थल्योः
mahāsthalyoḥ
|
महास्थलीषु
mahāsthalīṣu
|