Sanskrit tools

Sanskrit declension


Declension of महास्थली mahāsthalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महास्थली mahāsthalī
महास्थल्यौ mahāsthalyau
महास्थल्यः mahāsthalyaḥ
Vocative महास्थलि mahāsthali
महास्थल्यौ mahāsthalyau
महास्थल्यः mahāsthalyaḥ
Accusative महास्थलीम् mahāsthalīm
महास्थल्यौ mahāsthalyau
महास्थलीः mahāsthalīḥ
Instrumental महास्थल्या mahāsthalyā
महास्थलीभ्याम् mahāsthalībhyām
महास्थलीभिः mahāsthalībhiḥ
Dative महास्थल्यै mahāsthalyai
महास्थलीभ्याम् mahāsthalībhyām
महास्थलीभ्यः mahāsthalībhyaḥ
Ablative महास्थल्याः mahāsthalyāḥ
महास्थलीभ्याम् mahāsthalībhyām
महास्थलीभ्यः mahāsthalībhyaḥ
Genitive महास्थल्याः mahāsthalyāḥ
महास्थल्योः mahāsthalyoḥ
महास्थलीनाम् mahāsthalīnām
Locative महास्थल्याम् mahāsthalyām
महास्थल्योः mahāsthalyoḥ
महास्थलीषु mahāsthalīṣu