| Singular | Dual | Plural |
Nominative |
महास्थली
mahāsthalī
|
महास्थल्यौ
mahāsthalyau
|
महास्थल्यः
mahāsthalyaḥ
|
Vocative |
महास्थलि
mahāsthali
|
महास्थल्यौ
mahāsthalyau
|
महास्थल्यः
mahāsthalyaḥ
|
Accusative |
महास्थलीम्
mahāsthalīm
|
महास्थल्यौ
mahāsthalyau
|
महास्थलीः
mahāsthalīḥ
|
Instrumental |
महास्थल्या
mahāsthalyā
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभिः
mahāsthalībhiḥ
|
Dative |
महास्थल्यै
mahāsthalyai
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभ्यः
mahāsthalībhyaḥ
|
Ablative |
महास्थल्याः
mahāsthalyāḥ
|
महास्थलीभ्याम्
mahāsthalībhyām
|
महास्थलीभ्यः
mahāsthalībhyaḥ
|
Genitive |
महास्थल्याः
mahāsthalyāḥ
|
महास्थल्योः
mahāsthalyoḥ
|
महास्थलीनाम्
mahāsthalīnām
|
Locative |
महास्थल्याम्
mahāsthalyām
|
महास्थल्योः
mahāsthalyoḥ
|
महास्थलीषु
mahāsthalīṣu
|