| Singular | Dual | Plural |
Nominativo |
महास्नायुः
mahāsnāyuḥ
|
महास्नायू
mahāsnāyū
|
महास्नायवः
mahāsnāyavaḥ
|
Vocativo |
महास्नायो
mahāsnāyo
|
महास्नायू
mahāsnāyū
|
महास्नायवः
mahāsnāyavaḥ
|
Acusativo |
महास्नायुम्
mahāsnāyum
|
महास्नायू
mahāsnāyū
|
महास्नायून्
mahāsnāyūn
|
Instrumental |
महास्नायुना
mahāsnāyunā
|
महास्नायुभ्याम्
mahāsnāyubhyām
|
महास्नायुभिः
mahāsnāyubhiḥ
|
Dativo |
महास्नायवे
mahāsnāyave
|
महास्नायुभ्याम्
mahāsnāyubhyām
|
महास्नायुभ्यः
mahāsnāyubhyaḥ
|
Ablativo |
महास्नायोः
mahāsnāyoḥ
|
महास्नायुभ्याम्
mahāsnāyubhyām
|
महास्नायुभ्यः
mahāsnāyubhyaḥ
|
Genitivo |
महास्नायोः
mahāsnāyoḥ
|
महास्नाय्वोः
mahāsnāyvoḥ
|
महास्नायूनाम्
mahāsnāyūnām
|
Locativo |
महास्नायौ
mahāsnāyau
|
महास्नाय्वोः
mahāsnāyvoḥ
|
महास्नायुषु
mahāsnāyuṣu
|