Singular | Dual | Plural | |
Nominativo |
महास्रोतः
mahāsrotaḥ |
महास्रोतसी
mahāsrotasī |
महास्रोतांसि
mahāsrotāṁsi |
Vocativo |
महास्रोतः
mahāsrotaḥ |
महास्रोतसी
mahāsrotasī |
महास्रोतांसि
mahāsrotāṁsi |
Acusativo |
महास्रोतः
mahāsrotaḥ |
महास्रोतसी
mahāsrotasī |
महास्रोतांसि
mahāsrotāṁsi |
Instrumental |
महास्रोतसा
mahāsrotasā |
महास्रोतोभ्याम्
mahāsrotobhyām |
महास्रोतोभिः
mahāsrotobhiḥ |
Dativo |
महास्रोतसे
mahāsrotase |
महास्रोतोभ्याम्
mahāsrotobhyām |
महास्रोतोभ्यः
mahāsrotobhyaḥ |
Ablativo |
महास्रोतसः
mahāsrotasaḥ |
महास्रोतोभ्याम्
mahāsrotobhyām |
महास्रोतोभ्यः
mahāsrotobhyaḥ |
Genitivo |
महास्रोतसः
mahāsrotasaḥ |
महास्रोतसोः
mahāsrotasoḥ |
महास्रोतसाम्
mahāsrotasām |
Locativo |
महास्रोतसि
mahāsrotasi |
महास्रोतसोः
mahāsrotasoḥ |
महास्रोतःसु
mahāsrotaḥsu महास्रोतस्सु mahāsrotassu |