| Singular | Dual | Plural |
Nominativo |
महास्वादः
mahāsvādaḥ
|
महास्वादौ
mahāsvādau
|
महास्वादाः
mahāsvādāḥ
|
Vocativo |
महास्वाद
mahāsvāda
|
महास्वादौ
mahāsvādau
|
महास्वादाः
mahāsvādāḥ
|
Acusativo |
महास्वादम्
mahāsvādam
|
महास्वादौ
mahāsvādau
|
महास्वादान्
mahāsvādān
|
Instrumental |
महास्वादेन
mahāsvādena
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादैः
mahāsvādaiḥ
|
Dativo |
महास्वादाय
mahāsvādāya
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादेभ्यः
mahāsvādebhyaḥ
|
Ablativo |
महास्वादात्
mahāsvādāt
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादेभ्यः
mahāsvādebhyaḥ
|
Genitivo |
महास्वादस्य
mahāsvādasya
|
महास्वादयोः
mahāsvādayoḥ
|
महास्वादानाम्
mahāsvādānām
|
Locativo |
महास्वादे
mahāsvāde
|
महास्वादयोः
mahāsvādayoḥ
|
महास्वादेषु
mahāsvādeṣu
|