| Singular | Dual | Plural |
Nominativo |
महाहंसः
mahāhaṁsaḥ
|
महाहंसौ
mahāhaṁsau
|
महाहंसाः
mahāhaṁsāḥ
|
Vocativo |
महाहंस
mahāhaṁsa
|
महाहंसौ
mahāhaṁsau
|
महाहंसाः
mahāhaṁsāḥ
|
Acusativo |
महाहंसम्
mahāhaṁsam
|
महाहंसौ
mahāhaṁsau
|
महाहंसान्
mahāhaṁsān
|
Instrumental |
महाहंसेन
mahāhaṁsena
|
महाहंसाभ्याम्
mahāhaṁsābhyām
|
महाहंसैः
mahāhaṁsaiḥ
|
Dativo |
महाहंसाय
mahāhaṁsāya
|
महाहंसाभ्याम्
mahāhaṁsābhyām
|
महाहंसेभ्यः
mahāhaṁsebhyaḥ
|
Ablativo |
महाहंसात्
mahāhaṁsāt
|
महाहंसाभ्याम्
mahāhaṁsābhyām
|
महाहंसेभ्यः
mahāhaṁsebhyaḥ
|
Genitivo |
महाहंसस्य
mahāhaṁsasya
|
महाहंसयोः
mahāhaṁsayoḥ
|
महाहंसानाम्
mahāhaṁsānām
|
Locativo |
महाहंसे
mahāhaṁse
|
महाहंसयोः
mahāhaṁsayoḥ
|
महाहंसेषु
mahāhaṁseṣu
|