Singular | Dual | Plural | |
Nominativo |
महाहविः
mahāhaviḥ |
महाहविषौ
mahāhaviṣau |
महाहविषः
mahāhaviṣaḥ |
Vocativo |
महाहविः
mahāhaviḥ |
महाहविषौ
mahāhaviṣau |
महाहविषः
mahāhaviṣaḥ |
Acusativo |
महाहविषम्
mahāhaviṣam |
महाहविषौ
mahāhaviṣau |
महाहविषः
mahāhaviṣaḥ |
Instrumental |
महाहविषा
mahāhaviṣā |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भिः
mahāhavirbhiḥ |
Dativo |
महाहविषे
mahāhaviṣe |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भ्यः
mahāhavirbhyaḥ |
Ablativo |
महाहविषः
mahāhaviṣaḥ |
महाहविर्भ्याम्
mahāhavirbhyām |
महाहविर्भ्यः
mahāhavirbhyaḥ |
Genitivo |
महाहविषः
mahāhaviṣaḥ |
महाहविषोः
mahāhaviṣoḥ |
महाहविषाम्
mahāhaviṣām |
Locativo |
महाहविषि
mahāhaviṣi |
महाहविषोः
mahāhaviṣoḥ |
महाहविःषु
mahāhaviḥṣu महाहविष्षु mahāhaviṣṣu |