| Singular | Dual | Plural |
Nominativo |
महाह्रस्वा
mahāhrasvā
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Vocativo |
महाह्रस्वे
mahāhrasve
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Acusativo |
महाह्रस्वाम्
mahāhrasvām
|
महाह्रस्वे
mahāhrasve
|
महाह्रस्वाः
mahāhrasvāḥ
|
Instrumental |
महाह्रस्वया
mahāhrasvayā
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभिः
mahāhrasvābhiḥ
|
Dativo |
महाह्रस्वायै
mahāhrasvāyai
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभ्यः
mahāhrasvābhyaḥ
|
Ablativo |
महाह्रस्वायाः
mahāhrasvāyāḥ
|
महाह्रस्वाभ्याम्
mahāhrasvābhyām
|
महाह्रस्वाभ्यः
mahāhrasvābhyaḥ
|
Genitivo |
महाह्रस्वायाः
mahāhrasvāyāḥ
|
महाह्रस्वयोः
mahāhrasvayoḥ
|
महाह्रस्वानाम्
mahāhrasvānām
|
Locativo |
महाह्रस्वायाम्
mahāhrasvāyām
|
महाह्रस्वयोः
mahāhrasvayoḥ
|
महाह्रस्वासु
mahāhrasvāsu
|