Singular | Dual | Plural | |
Nominativo |
महेच्छम्
maheccham |
महेच्छे
mahecche |
महेच्छानि
mahecchāni |
Vocativo |
महेच्छ
maheccha |
महेच्छे
mahecche |
महेच्छानि
mahecchāni |
Acusativo |
महेच्छम्
maheccham |
महेच्छे
mahecche |
महेच्छानि
mahecchāni |
Instrumental |
महेच्छेन
mahecchena |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छैः
mahecchaiḥ |
Dativo |
महेच्छाय
mahecchāya |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छेभ्यः
mahecchebhyaḥ |
Ablativo |
महेच्छात्
mahecchāt |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छेभ्यः
mahecchebhyaḥ |
Genitivo |
महेच्छस्य
mahecchasya |
महेच्छयोः
mahecchayoḥ |
महेच्छानाम्
mahecchānām |
Locativo |
महेच्छे
mahecche |
महेच्छयोः
mahecchayoḥ |
महेच्छेषु
maheccheṣu |