| Singular | Dual | Plural |
Nominativo |
महेश्वरसिद्धान्तः
maheśvarasiddhāntaḥ
|
महेश्वरसिद्धान्तौ
maheśvarasiddhāntau
|
महेश्वरसिद्धान्ताः
maheśvarasiddhāntāḥ
|
Vocativo |
महेश्वरसिद्धान्त
maheśvarasiddhānta
|
महेश्वरसिद्धान्तौ
maheśvarasiddhāntau
|
महेश्वरसिद्धान्ताः
maheśvarasiddhāntāḥ
|
Acusativo |
महेश्वरसिद्धान्तम्
maheśvarasiddhāntam
|
महेश्वरसिद्धान्तौ
maheśvarasiddhāntau
|
महेश्वरसिद्धान्तान्
maheśvarasiddhāntān
|
Instrumental |
महेश्वरसिद्धान्तेन
maheśvarasiddhāntena
|
महेश्वरसिद्धान्ताभ्याम्
maheśvarasiddhāntābhyām
|
महेश्वरसिद्धान्तैः
maheśvarasiddhāntaiḥ
|
Dativo |
महेश्वरसिद्धान्ताय
maheśvarasiddhāntāya
|
महेश्वरसिद्धान्ताभ्याम्
maheśvarasiddhāntābhyām
|
महेश्वरसिद्धान्तेभ्यः
maheśvarasiddhāntebhyaḥ
|
Ablativo |
महेश्वरसिद्धान्तात्
maheśvarasiddhāntāt
|
महेश्वरसिद्धान्ताभ्याम्
maheśvarasiddhāntābhyām
|
महेश्वरसिद्धान्तेभ्यः
maheśvarasiddhāntebhyaḥ
|
Genitivo |
महेश्वरसिद्धान्तस्य
maheśvarasiddhāntasya
|
महेश्वरसिद्धान्तयोः
maheśvarasiddhāntayoḥ
|
महेश्वरसिद्धान्तानाम्
maheśvarasiddhāntānām
|
Locativo |
महेश्वरसिद्धान्ते
maheśvarasiddhānte
|
महेश्वरसिद्धान्तयोः
maheśvarasiddhāntayoḥ
|
महेश्वरसिद्धान्तेषु
maheśvarasiddhānteṣu
|