| Singular | Dual | Plural |
Nominativo |
महेष्वासः
maheṣvāsaḥ
|
महेष्वासौ
maheṣvāsau
|
महेष्वासाः
maheṣvāsāḥ
|
Vocativo |
महेष्वास
maheṣvāsa
|
महेष्वासौ
maheṣvāsau
|
महेष्वासाः
maheṣvāsāḥ
|
Acusativo |
महेष्वासम्
maheṣvāsam
|
महेष्वासौ
maheṣvāsau
|
महेष्वासान्
maheṣvāsān
|
Instrumental |
महेष्वासेन
maheṣvāsena
|
महेष्वासाभ्याम्
maheṣvāsābhyām
|
महेष्वासैः
maheṣvāsaiḥ
|
Dativo |
महेष्वासाय
maheṣvāsāya
|
महेष्वासाभ्याम्
maheṣvāsābhyām
|
महेष्वासेभ्यः
maheṣvāsebhyaḥ
|
Ablativo |
महेष्वासात्
maheṣvāsāt
|
महेष्वासाभ्याम्
maheṣvāsābhyām
|
महेष्वासेभ्यः
maheṣvāsebhyaḥ
|
Genitivo |
महेष्वासस्य
maheṣvāsasya
|
महेष्वासयोः
maheṣvāsayoḥ
|
महेष्वासानाम्
maheṣvāsānām
|
Locativo |
महेष्वासे
maheṣvāse
|
महेष्वासयोः
maheṣvāsayoḥ
|
महेष्वासेषु
maheṣvāseṣu
|