| Singular | Dual | Plural |
Nominativo |
महोत्पातप्रायश्चित्ता
mahotpātaprāyaścittā
|
महोत्पातप्रायश्चित्ते
mahotpātaprāyaścitte
|
महोत्पातप्रायश्चित्ताः
mahotpātaprāyaścittāḥ
|
Vocativo |
महोत्पातप्रायश्चित्ते
mahotpātaprāyaścitte
|
महोत्पातप्रायश्चित्ते
mahotpātaprāyaścitte
|
महोत्पातप्रायश्चित्ताः
mahotpātaprāyaścittāḥ
|
Acusativo |
महोत्पातप्रायश्चित्ताम्
mahotpātaprāyaścittām
|
महोत्पातप्रायश्चित्ते
mahotpātaprāyaścitte
|
महोत्पातप्रायश्चित्ताः
mahotpātaprāyaścittāḥ
|
Instrumental |
महोत्पातप्रायश्चित्तया
mahotpātaprāyaścittayā
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्ताभिः
mahotpātaprāyaścittābhiḥ
|
Dativo |
महोत्पातप्रायश्चित्तायै
mahotpātaprāyaścittāyai
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्ताभ्यः
mahotpātaprāyaścittābhyaḥ
|
Ablativo |
महोत्पातप्रायश्चित्तायाः
mahotpātaprāyaścittāyāḥ
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्ताभ्यः
mahotpātaprāyaścittābhyaḥ
|
Genitivo |
महोत्पातप्रायश्चित्तायाः
mahotpātaprāyaścittāyāḥ
|
महोत्पातप्रायश्चित्तयोः
mahotpātaprāyaścittayoḥ
|
महोत्पातप्रायश्चित्तानाम्
mahotpātaprāyaścittānām
|
Locativo |
महोत्पातप्रायश्चित्तायाम्
mahotpātaprāyaścittāyām
|
महोत्पातप्रायश्चित्तयोः
mahotpātaprāyaścittayoḥ
|
महोत्पातप्रायश्चित्तासु
mahotpātaprāyaścittāsu
|