| Singular | Dual | Plural |
Nominativo |
महोत्सवमयम्
mahotsavamayam
|
महोत्सवमये
mahotsavamaye
|
महोत्सवमयानि
mahotsavamayāni
|
Vocativo |
महोत्सवमय
mahotsavamaya
|
महोत्सवमये
mahotsavamaye
|
महोत्सवमयानि
mahotsavamayāni
|
Acusativo |
महोत्सवमयम्
mahotsavamayam
|
महोत्सवमये
mahotsavamaye
|
महोत्सवमयानि
mahotsavamayāni
|
Instrumental |
महोत्सवमयेन
mahotsavamayena
|
महोत्सवमयाभ्याम्
mahotsavamayābhyām
|
महोत्सवमयैः
mahotsavamayaiḥ
|
Dativo |
महोत्सवमयाय
mahotsavamayāya
|
महोत्सवमयाभ्याम्
mahotsavamayābhyām
|
महोत्सवमयेभ्यः
mahotsavamayebhyaḥ
|
Ablativo |
महोत्सवमयात्
mahotsavamayāt
|
महोत्सवमयाभ्याम्
mahotsavamayābhyām
|
महोत्सवमयेभ्यः
mahotsavamayebhyaḥ
|
Genitivo |
महोत्सवमयस्य
mahotsavamayasya
|
महोत्सवमययोः
mahotsavamayayoḥ
|
महोत्सवमयानाम्
mahotsavamayānām
|
Locativo |
महोत्सवमये
mahotsavamaye
|
महोत्सवमययोः
mahotsavamayayoḥ
|
महोत्सवमयेषु
mahotsavamayeṣu
|