Singular | Dual | Plural | |
Nominativo |
महोदरः
mahodaraḥ |
महोदरौ
mahodarau |
महोदराः
mahodarāḥ |
Vocativo |
महोदर
mahodara |
महोदरौ
mahodarau |
महोदराः
mahodarāḥ |
Acusativo |
महोदरम्
mahodaram |
महोदरौ
mahodarau |
महोदरान्
mahodarān |
Instrumental |
महोदरेण
mahodareṇa |
महोदराभ्याम्
mahodarābhyām |
महोदरैः
mahodaraiḥ |
Dativo |
महोदराय
mahodarāya |
महोदराभ्याम्
mahodarābhyām |
महोदरेभ्यः
mahodarebhyaḥ |
Ablativo |
महोदरात्
mahodarāt |
महोदराभ्याम्
mahodarābhyām |
महोदरेभ्यः
mahodarebhyaḥ |
Genitivo |
महोदरस्य
mahodarasya |
महोदरयोः
mahodarayoḥ |
महोदराणाम्
mahodarāṇām |
Locativo |
महोदरे
mahodare |
महोदरयोः
mahodarayoḥ |
महोदरेषु
mahodareṣu |