Singular | Dual | Plural | |
Nominativo |
महोधाः
mahodhāḥ |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Vocativo |
महोधः
mahodhaḥ |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Acusativo |
महोधसम्
mahodhasam |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Instrumental |
महोधसा
mahodhasā |
महोधोभ्याम्
mahodhobhyām |
महोधोभिः
mahodhobhiḥ |
Dativo |
महोधसे
mahodhase |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Ablativo |
महोधसः
mahodhasaḥ |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Genitivo |
महोधसः
mahodhasaḥ |
महोधसोः
mahodhasoḥ |
महोधसाम्
mahodhasām |
Locativo |
महोधसि
mahodhasi |
महोधसोः
mahodhasoḥ |
महोधःसु
mahodhaḥsu महोधस्सु mahodhassu |