| Singular | Dual | Plural |
Nominativo |
महिरत्नः
mahiratnaḥ
|
महिरत्नौ
mahiratnau
|
महिरत्नाः
mahiratnāḥ
|
Vocativo |
महिरत्न
mahiratna
|
महिरत्नौ
mahiratnau
|
महिरत्नाः
mahiratnāḥ
|
Acusativo |
महिरत्नम्
mahiratnam
|
महिरत्नौ
mahiratnau
|
महिरत्नान्
mahiratnān
|
Instrumental |
महिरत्नेन
mahiratnena
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नैः
mahiratnaiḥ
|
Dativo |
महिरत्नाय
mahiratnāya
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नेभ्यः
mahiratnebhyaḥ
|
Ablativo |
महिरत्नात्
mahiratnāt
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नेभ्यः
mahiratnebhyaḥ
|
Genitivo |
महिरत्नस्य
mahiratnasya
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नानाम्
mahiratnānām
|
Locativo |
महिरत्ने
mahiratne
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नेषु
mahiratneṣu
|