| Singular | Dual | Plural |
Nominativo |
मितध्वजः
mitadhvajaḥ
|
मितध्वजौ
mitadhvajau
|
मितध्वजाः
mitadhvajāḥ
|
Vocativo |
मितध्वज
mitadhvaja
|
मितध्वजौ
mitadhvajau
|
मितध्वजाः
mitadhvajāḥ
|
Acusativo |
मितध्वजम्
mitadhvajam
|
मितध्वजौ
mitadhvajau
|
मितध्वजान्
mitadhvajān
|
Instrumental |
मितध्वजेन
mitadhvajena
|
मितध्वजाभ्याम्
mitadhvajābhyām
|
मितध्वजैः
mitadhvajaiḥ
|
Dativo |
मितध्वजाय
mitadhvajāya
|
मितध्वजाभ्याम्
mitadhvajābhyām
|
मितध्वजेभ्यः
mitadhvajebhyaḥ
|
Ablativo |
मितध्वजात्
mitadhvajāt
|
मितध्वजाभ्याम्
mitadhvajābhyām
|
मितध्वजेभ्यः
mitadhvajebhyaḥ
|
Genitivo |
मितध्वजस्य
mitadhvajasya
|
मितध्वजयोः
mitadhvajayoḥ
|
मितध्वजानाम्
mitadhvajānām
|
Locativo |
मितध्वजे
mitadhvaje
|
मितध्वजयोः
mitadhvajayoḥ
|
मितध्वजेषु
mitadhvajeṣu
|