Singular | Dual | Plural | |
Nominativo |
अमवती
amavatī |
अमवत्यौ
amavatyau |
अमवत्यः
amavatyaḥ |
Vocativo |
अमवति
amavati |
अमवत्यौ
amavatyau |
अमवत्यः
amavatyaḥ |
Acusativo |
अमवतीम्
amavatīm |
अमवत्यौ
amavatyau |
अमवतीः
amavatīḥ |
Instrumental |
अमवत्या
amavatyā |
अमवतीभ्याम्
amavatībhyām |
अमवतीभिः
amavatībhiḥ |
Dativo |
अमवत्यै
amavatyai |
अमवतीभ्याम्
amavatībhyām |
अमवतीभ्यः
amavatībhyaḥ |
Ablativo |
अमवत्याः
amavatyāḥ |
अमवतीभ्याम्
amavatībhyām |
अमवतीभ्यः
amavatībhyaḥ |
Genitivo |
अमवत्याः
amavatyāḥ |
अमवत्योः
amavatyoḥ |
अमवतीनाम्
amavatīnām |
Locativo |
अमवत्याम्
amavatyām |
अमवत्योः
amavatyoḥ |
अमवतीषु
amavatīṣu |