Sanskrit tools

Sanskrit declension


Declension of अमवती amavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अमवती amavatī
अमवत्यौ amavatyau
अमवत्यः amavatyaḥ
Vocative अमवति amavati
अमवत्यौ amavatyau
अमवत्यः amavatyaḥ
Accusative अमवतीम् amavatīm
अमवत्यौ amavatyau
अमवतीः amavatīḥ
Instrumental अमवत्या amavatyā
अमवतीभ्याम् amavatībhyām
अमवतीभिः amavatībhiḥ
Dative अमवत्यै amavatyai
अमवतीभ्याम् amavatībhyām
अमवतीभ्यः amavatībhyaḥ
Ablative अमवत्याः amavatyāḥ
अमवतीभ्याम् amavatībhyām
अमवतीभ्यः amavatībhyaḥ
Genitive अमवत्याः amavatyāḥ
अमवत्योः amavatyoḥ
अमवतीनाम् amavatīnām
Locative अमवत्याम् amavatyām
अमवत्योः amavatyoḥ
अमवतीषु amavatīṣu