| Singular | Dual | Plural |
Nominativo |
यज्ञसाधनः
yajñasādhanaḥ
|
यज्ञसाधनौ
yajñasādhanau
|
यज्ञसाधनाः
yajñasādhanāḥ
|
Vocativo |
यज्ञसाधन
yajñasādhana
|
यज्ञसाधनौ
yajñasādhanau
|
यज्ञसाधनाः
yajñasādhanāḥ
|
Acusativo |
यज्ञसाधनम्
yajñasādhanam
|
यज्ञसाधनौ
yajñasādhanau
|
यज्ञसाधनान्
yajñasādhanān
|
Instrumental |
यज्ञसाधनेन
yajñasādhanena
|
यज्ञसाधनाभ्याम्
yajñasādhanābhyām
|
यज्ञसाधनैः
yajñasādhanaiḥ
|
Dativo |
यज्ञसाधनाय
yajñasādhanāya
|
यज्ञसाधनाभ्याम्
yajñasādhanābhyām
|
यज्ञसाधनेभ्यः
yajñasādhanebhyaḥ
|
Ablativo |
यज्ञसाधनात्
yajñasādhanāt
|
यज्ञसाधनाभ्याम्
yajñasādhanābhyām
|
यज्ञसाधनेभ्यः
yajñasādhanebhyaḥ
|
Genitivo |
यज्ञसाधनस्य
yajñasādhanasya
|
यज्ञसाधनयोः
yajñasādhanayoḥ
|
यज्ञसाधनानाम्
yajñasādhanānām
|
Locativo |
यज्ञसाधने
yajñasādhane
|
यज्ञसाधनयोः
yajñasādhanayoḥ
|
यज्ञसाधनेषु
yajñasādhaneṣu
|